A 338-11 Anantavratakathā
Manuscript culture infobox
Filmed in: A 338/11
Title: Anantavratakathā
Dimensions: 30 x 7.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1515
Remarks:
Reel No. A 338/11
Inventory No. 10000
Title Anantavratakathā
Remarks assigned to the Bhaviṣyottarapurāṇa
Author
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 7.5 cm
Binding Hole
Folios 10
Lines per Folio 5–7
Foliation figures in the upper right-hand corner of the verso
Place of Deposit NAK
Accession No. 1/1515
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīanantāya ||
ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |
tato va⟪kṣā⟫kṣyāmyanantasya vratavyākhyānam uttamaṃ ||
dvārikāyāṃ mahāsthāne purī (!) ratnmayī śubhe |
vaiduryyādi kṛtaiḥ stambhair gavākṣair mauktibhiḥ kṛte ||
vicitratoraṇādyaiś ca ketubhiḥ kiṃkinīravaiḥ (!) ||
vividhai sodhasaṃkīrṇṇe jvaladbhiṃ (!) parimaṇḍite ||
devatānāgarājendraiḥ kinnarair guhyakādibhiḥ ||
vidyādharābhiḥ gandharvvaiḥ sevyate vāpsarādibhiḥ || (fol. 1r1–4)
End
kalpasthāyī ca saṃbhūto dṛśyatedyāpi puṣkare |
anantavrataprabhāvena (!) samyakcīrṇena pāṇḍava ||
etat te kathitaṃ pārthaṃ (!) vratānām ūha (!) vrataṃ | (!)
yatkṛtvā sarvapāpebhyo mucyate nātra saṃsayaḥ ||
ye śṛṇvanti hi satataṃ vācyamānā narottamāḥ | (!)
sarvvapāpair vinirmuktā yāsyanti paramāṃ gatiṃ || || || (fol. 10v2–4)
Colophon
iti bhaviṣyottarapurāṇe yudhiṣṭhirasavāde (!) anantavratavyākhyāna nāmāḥ samāyaptaḥ (!) || || || (fol. 10v5)
Microfilm Details
Reel No. A 338/11
Date of Filming 02-05-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-12-2003