A 338-11 Anantavratakathā

Manuscript culture infobox

Filmed in: A 338/11
Title: Anantavratakathā
Dimensions: 30 x 7.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1515
Remarks:

Reel No. A 338/11

Inventory No. 10000

Title Anantavratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 7.5 cm

Binding Hole

Folios 10

Lines per Folio 5–7

Foliation figures in the upper right-hand corner of the verso

Place of Deposit NAK

Accession No. 1/1515

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīanantāya ||

ādau praṇamya bhūteśaṃ cakriṇaṃ ca pitāmahaṃ |
tato va⟪kṣā⟫kṣyāmyanantasya vratavyākhyānam uttamaṃ ||

dvārikāyāṃ mahāsthāne purī (!) ratnmayī śubhe |
vaiduryyādi kṛtaiḥ stambhair gavākṣair mauktibhiḥ kṛte ||

vicitratoraṇādyaiś ca ketubhiḥ kiṃkinīravaiḥ (!) ||
vividhai sodhasaṃkīrṇṇe jvaladbhiṃ (!) parimaṇḍite ||

devatānāgarājendraiḥ kinnarair guhyakādibhiḥ ||
vidyādharābhiḥ gandharvvaiḥ sevyate vāpsarādibhiḥ || (fol. 1r1–4)

End

kalpasthāyī ca saṃbhūto dṛśyatedyāpi puṣkare |
anantavrataprabhāvena (!) samyakcīrṇena pāṇḍava ||

etat te kathitaṃ pārthaṃ (!) vratānām ūha (!) vrataṃ | (!)
yatkṛtvā sarvapāpebhyo mucyate nātra saṃsayaḥ ||

ye śṛṇvanti hi satataṃ vācyamānā narottamāḥ | (!)
sarvvapāpair vinirmuktā yāsyanti paramāṃ gatiṃ ||    ||    || (fol. 10v2–4)

Colophon

iti bhaviṣyottarapurāṇe yudhiṣṭhirasavāde (!) anantavratavyākhyāna nāmāḥ samāyaptaḥ (!) ||    ||    || (fol. 10v5)

Microfilm Details

Reel No. A 338/11

Date of Filming 02-05-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-12-2003